B 154-8 Ṣoḍaśanityātantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 154/8
Title: Ṣoḍaśanityātantra
Dimensions: 28 x 13 cm x 377 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: SAM 1484
Acc No.: NAK 1/1660
Remarks:


Reel No. B 154-8 Inventory No. 67746

Title Ṣoḍaśanityātantraṭīkāmanoramā

Author Subhagānandanātha a.k.a Prapaṃcasārasiṃharājaprakāśa

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p.153b, no. 5723

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 28.0 x 13.0 cm

Folios 377

Lines per Folio 10

Foliation damaged figures in the both middle margins of the verso

Date of Copying SAM (ŚS) 1434

Place of Copying kāśmīra

Place of Deposit NAK

Accession No. 1/1660

Manuscript Features

incomplete: folios are missing in the beginning and a few text may missing on the change of scribe.

Unknown portion of the Tantra available on the exp. 2–4t.

Text is written in the various different hands.

One of the scribe Manohara notes his name on the end of his scribed portion.

Excerpts

Beginning

tatrā[[(‥)kṣaraṃ samārabhya]] dhāva(‥)trādivarṇakaṃ ||

mātṛkākṣarakrame[[na]](!) svanāmādyakṣaram ārabhya mantrā⟪‥ ‥⟫dyakṣarāvadhi gaṇayed ity arthaḥ || tridhā kṛtvā tāṃ saṃkhyāṃ triguṇī kuryāt || svarai (!) svaraṃ(!)śakena ṣoḍaśasaptatri(!)saṃkhyā ucyaṃte || tatra saṃpradāyāt saptasaṃkhyāṃgīkṛtya | bhiṃdyāt || tayā tāṃ saṃkhyā m āharet || (exp.4b1–3)

End

buddher vaividhyakāraṇaṃ sopapattikaṃ pṛcchati |

tatrā(!) sarvathā prakāra iti śeṣaḥ | prabho itīśvarasaṃbuddhiḥ | bhūmiṣṭhātva ityādinā ślokena taduttaraṃ sati darśanaṃ kathayati tatra chā /// kāśmīrarājakhyaguruḥ śrīkaṇṭḥeśo dvijeśvaraḥ dakṣi///++pyādyapariṇāmād (!) payodadhiḥ || tenaivānugṛhītobhū/// + nṛsiṃha(‥)ḥ | (tatrākhya) dhītavān tasma/// ... nirmitā vyākhyā manoramābhikhyā ... subhagānandanāthena ... caturddaśānāṃ (tacchiṣyaḥ) prākāśānandadeśikaḥ | ... prāk saṃpradāyataḥ || || śubham ... saṃvat 1434 varṣe bhādra vāºº sudi 10 ravidine (exp.384–385)

īśvara iti yāvat || (fol. 377v12–13, 378r2)

«Sub-colophon:»

|| iti ṣoḍaśanityātaṃtreṣu śrīṭikākādimatākhyāsya paripūrṇaysa taṃtrasya prapaṃcasārasiṃharājaprakāśābhidhāṇena subhagānandanāthena viracitāyāṃ manoramākhyāyāṃ [[vyākhyāyāṃ]] siddhasārasvatādividyāsvarūpaprakāśa[[na]]paraṃ catustriṃśapaṭalaṃ paripūrṇaṃ parāmṛṣṭaṃ || || ❁ || || graṃthasaṃkhyā || || 236 || || ❁ || (exp. 358t, fol. 353v8–10)

Microfilm Details

Reel No. B 154/8/

Date of Filming 08-11-1971

Exposures 386

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-08-2008

Bibliography